Declension table of ?samudravarman

Deva

MasculineSingularDualPlural
Nominativesamudravarmā samudravarmāṇau samudravarmāṇaḥ
Vocativesamudravarman samudravarmāṇau samudravarmāṇaḥ
Accusativesamudravarmāṇam samudravarmāṇau samudravarmaṇaḥ
Instrumentalsamudravarmaṇā samudravarmabhyām samudravarmabhiḥ
Dativesamudravarmaṇe samudravarmabhyām samudravarmabhyaḥ
Ablativesamudravarmaṇaḥ samudravarmabhyām samudravarmabhyaḥ
Genitivesamudravarmaṇaḥ samudravarmaṇoḥ samudravarmaṇām
Locativesamudravarmaṇi samudravarmaṇoḥ samudravarmasu

Compound samudravarma -

Adverb -samudravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria