Declension table of ?samucchrita

Deva

MasculineSingularDualPlural
Nominativesamucchritaḥ samucchritau samucchritāḥ
Vocativesamucchrita samucchritau samucchritāḥ
Accusativesamucchritam samucchritau samucchritān
Instrumentalsamucchritena samucchritābhyām samucchritaiḥ samucchritebhiḥ
Dativesamucchritāya samucchritābhyām samucchritebhyaḥ
Ablativesamucchritāt samucchritābhyām samucchritebhyaḥ
Genitivesamucchritasya samucchritayoḥ samucchritānām
Locativesamucchrite samucchritayoḥ samucchriteṣu

Compound samucchrita -

Adverb -samucchritam -samucchritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria