Declension table of ?sampratyāyakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampratyāyakaḥ | sampratyāyakau | sampratyāyakāḥ |
Vocative | sampratyāyaka | sampratyāyakau | sampratyāyakāḥ |
Accusative | sampratyāyakam | sampratyāyakau | sampratyāyakān |
Instrumental | sampratyāyakena | sampratyāyakābhyām | sampratyāyakaiḥ sampratyāyakebhiḥ |
Dative | sampratyāyakāya | sampratyāyakābhyām | sampratyāyakebhyaḥ |
Ablative | sampratyāyakāt | sampratyāyakābhyām | sampratyāyakebhyaḥ |
Genitive | sampratyāyakasya | sampratyāyakayoḥ | sampratyāyakānām |
Locative | sampratyāyake | sampratyāyakayoḥ | sampratyāyakeṣu |