Declension table of ?sampramukhita

Deva

MasculineSingularDualPlural
Nominativesampramukhitaḥ sampramukhitau sampramukhitāḥ
Vocativesampramukhita sampramukhitau sampramukhitāḥ
Accusativesampramukhitam sampramukhitau sampramukhitān
Instrumentalsampramukhitena sampramukhitābhyām sampramukhitaiḥ sampramukhitebhiḥ
Dativesampramukhitāya sampramukhitābhyām sampramukhitebhyaḥ
Ablativesampramukhitāt sampramukhitābhyām sampramukhitebhyaḥ
Genitivesampramukhitasya sampramukhitayoḥ sampramukhitānām
Locativesampramukhite sampramukhitayoḥ sampramukhiteṣu

Compound sampramukhita -

Adverb -sampramukhitam -sampramukhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria