Declension table of ?sampramukhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampramukhitaḥ | sampramukhitau | sampramukhitāḥ |
Vocative | sampramukhita | sampramukhitau | sampramukhitāḥ |
Accusative | sampramukhitam | sampramukhitau | sampramukhitān |
Instrumental | sampramukhitena | sampramukhitābhyām | sampramukhitaiḥ sampramukhitebhiḥ |
Dative | sampramukhitāya | sampramukhitābhyām | sampramukhitebhyaḥ |
Ablative | sampramukhitāt | sampramukhitābhyām | sampramukhitebhyaḥ |
Genitive | sampramukhitasya | sampramukhitayoḥ | sampramukhitānām |
Locative | sampramukhite | sampramukhitayoḥ | sampramukhiteṣu |