Declension table of ?samprakḷptaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprakḷptaḥ | samprakḷptau | samprakḷptāḥ |
Vocative | samprakḷpta | samprakḷptau | samprakḷptāḥ |
Accusative | samprakḷptam | samprakḷptau | samprakḷptān |
Instrumental | samprakḷptena | samprakḷptābhyām | samprakḷptaiḥ samprakḷptebhiḥ |
Dative | samprakḷptāya | samprakḷptābhyām | samprakḷptebhyaḥ |
Ablative | samprakḷptāt | samprakḷptābhyām | samprakḷptebhyaḥ |
Genitive | samprakḷptasya | samprakḷptayoḥ | samprakḷptānām |
Locative | samprakḷpte | samprakḷptayoḥ | samprakḷpteṣu |