Declension table of ?samīṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samīṣitaḥ | samīṣitau | samīṣitāḥ |
Vocative | samīṣita | samīṣitau | samīṣitāḥ |
Accusative | samīṣitam | samīṣitau | samīṣitān |
Instrumental | samīṣitena | samīṣitābhyām | samīṣitaiḥ samīṣitebhiḥ |
Dative | samīṣitāya | samīṣitābhyām | samīṣitebhyaḥ |
Ablative | samīṣitāt | samīṣitābhyām | samīṣitebhyaḥ |
Genitive | samīṣitasya | samīṣitayoḥ | samīṣitānām |
Locative | samīṣite | samīṣitayoḥ | samīṣiteṣu |