Declension table of ?samidvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samidvān | samidvantau | samidvantaḥ |
Vocative | samidvan | samidvantau | samidvantaḥ |
Accusative | samidvantam | samidvantau | samidvataḥ |
Instrumental | samidvatā | samidvadbhyām | samidvadbhiḥ |
Dative | samidvate | samidvadbhyām | samidvadbhyaḥ |
Ablative | samidvataḥ | samidvadbhyām | samidvadbhyaḥ |
Genitive | samidvataḥ | samidvatoḥ | samidvatām |
Locative | samidvati | samidvatoḥ | samidvatsu |