Declension table of ?samavāpta

Deva

MasculineSingularDualPlural
Nominativesamavāptaḥ samavāptau samavāptāḥ
Vocativesamavāpta samavāptau samavāptāḥ
Accusativesamavāptam samavāptau samavāptān
Instrumentalsamavāptena samavāptābhyām samavāptaiḥ samavāptebhiḥ
Dativesamavāptāya samavāptābhyām samavāptebhyaḥ
Ablativesamavāptāt samavāptābhyām samavāptebhyaḥ
Genitivesamavāptasya samavāptayoḥ samavāptānām
Locativesamavāpte samavāptayoḥ samavāpteṣu

Compound samavāpta -

Adverb -samavāptam -samavāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria