Declension table of ?samavāptaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samavāptaḥ | samavāptau | samavāptāḥ |
Vocative | samavāpta | samavāptau | samavāptāḥ |
Accusative | samavāptam | samavāptau | samavāptān |
Instrumental | samavāptena | samavāptābhyām | samavāptaiḥ samavāptebhiḥ |
Dative | samavāptāya | samavāptābhyām | samavāptebhyaḥ |
Ablative | samavāptāt | samavāptābhyām | samavāptebhyaḥ |
Genitive | samavāptasya | samavāptayoḥ | samavāptānām |
Locative | samavāpte | samavāptayoḥ | samavāpteṣu |