Declension table of ?samāsakta

Deva

MasculineSingularDualPlural
Nominativesamāsaktaḥ samāsaktau samāsaktāḥ
Vocativesamāsakta samāsaktau samāsaktāḥ
Accusativesamāsaktam samāsaktau samāsaktān
Instrumentalsamāsaktena samāsaktābhyām samāsaktaiḥ samāsaktebhiḥ
Dativesamāsaktāya samāsaktābhyām samāsaktebhyaḥ
Ablativesamāsaktāt samāsaktābhyām samāsaktebhyaḥ
Genitivesamāsaktasya samāsaktayoḥ samāsaktānām
Locativesamāsakte samāsaktayoḥ samāsakteṣu

Compound samāsakta -

Adverb -samāsaktam -samāsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria