Declension table of ?samāghātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāghātaḥ | samāghātau | samāghātāḥ |
Vocative | samāghāta | samāghātau | samāghātāḥ |
Accusative | samāghātam | samāghātau | samāghātān |
Instrumental | samāghātena | samāghātābhyām | samāghātaiḥ samāghātebhiḥ |
Dative | samāghātāya | samāghātābhyām | samāghātebhyaḥ |
Ablative | samāghātāt | samāghātābhyām | samāghātebhyaḥ |
Genitive | samāghātasya | samāghātayoḥ | samāghātānām |
Locative | samāghāte | samāghātayoḥ | samāghāteṣu |