Declension table of ?samṛtasomaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samṛtasomaḥ | samṛtasomau | samṛtasomāḥ |
Vocative | samṛtasoma | samṛtasomau | samṛtasomāḥ |
Accusative | samṛtasomam | samṛtasomau | samṛtasomān |
Instrumental | samṛtasomena | samṛtasomābhyām | samṛtasomaiḥ samṛtasomebhiḥ |
Dative | samṛtasomāya | samṛtasomābhyām | samṛtasomebhyaḥ |
Ablative | samṛtasomāt | samṛtasomābhyām | samṛtasomebhyaḥ |
Genitive | samṛtasomasya | samṛtasomayoḥ | samṛtasomānām |
Locative | samṛtasome | samṛtasomayoḥ | samṛtasomeṣu |