Declension table of ?saisikata

Deva

MasculineSingularDualPlural
Nominativesaisikataḥ saisikatau saisikatāḥ
Vocativesaisikata saisikatau saisikatāḥ
Accusativesaisikatam saisikatau saisikatān
Instrumentalsaisikatena saisikatābhyām saisikataiḥ saisikatebhiḥ
Dativesaisikatāya saisikatābhyām saisikatebhyaḥ
Ablativesaisikatāt saisikatābhyām saisikatebhyaḥ
Genitivesaisikatasya saisikatayoḥ saisikatānām
Locativesaisikate saisikatayoḥ saisikateṣu

Compound saisikata -

Adverb -saisikatam -saisikatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria