Declension table of ?sahasravartani

Deva

MasculineSingularDualPlural
Nominativesahasravartaniḥ sahasravartanī sahasravartanayaḥ
Vocativesahasravartane sahasravartanī sahasravartanayaḥ
Accusativesahasravartanim sahasravartanī sahasravartanīn
Instrumentalsahasravartaninā sahasravartanibhyām sahasravartanibhiḥ
Dativesahasravartanaye sahasravartanibhyām sahasravartanibhyaḥ
Ablativesahasravartaneḥ sahasravartanibhyām sahasravartanibhyaḥ
Genitivesahasravartaneḥ sahasravartanyoḥ sahasravartanīnām
Locativesahasravartanau sahasravartanyoḥ sahasravartaniṣu

Compound sahasravartani -

Adverb -sahasravartani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria