Declension table of ?sadānvakṣayaṇa

Deva

MasculineSingularDualPlural
Nominativesadānvakṣayaṇaḥ sadānvakṣayaṇau sadānvakṣayaṇāḥ
Vocativesadānvakṣayaṇa sadānvakṣayaṇau sadānvakṣayaṇāḥ
Accusativesadānvakṣayaṇam sadānvakṣayaṇau sadānvakṣayaṇān
Instrumentalsadānvakṣayaṇena sadānvakṣayaṇābhyām sadānvakṣayaṇaiḥ sadānvakṣayaṇebhiḥ
Dativesadānvakṣayaṇāya sadānvakṣayaṇābhyām sadānvakṣayaṇebhyaḥ
Ablativesadānvakṣayaṇāt sadānvakṣayaṇābhyām sadānvakṣayaṇebhyaḥ
Genitivesadānvakṣayaṇasya sadānvakṣayaṇayoḥ sadānvakṣayaṇānām
Locativesadānvakṣayaṇe sadānvakṣayaṇayoḥ sadānvakṣayaṇeṣu

Compound sadānvakṣayaṇa -

Adverb -sadānvakṣayaṇam -sadānvakṣayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria