Declension table of ?sadṛśakṣamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sadṛśakṣamaḥ | sadṛśakṣamau | sadṛśakṣamāḥ |
Vocative | sadṛśakṣama | sadṛśakṣamau | sadṛśakṣamāḥ |
Accusative | sadṛśakṣamam | sadṛśakṣamau | sadṛśakṣamān |
Instrumental | sadṛśakṣameṇa | sadṛśakṣamābhyām | sadṛśakṣamaiḥ sadṛśakṣamebhiḥ |
Dative | sadṛśakṣamāya | sadṛśakṣamābhyām | sadṛśakṣamebhyaḥ |
Ablative | sadṛśakṣamāt | sadṛśakṣamābhyām | sadṛśakṣamebhyaḥ |
Genitive | sadṛśakṣamasya | sadṛśakṣamayoḥ | sadṛśakṣamāṇām |
Locative | sadṛśakṣame | sadṛśakṣamayoḥ | sadṛśakṣameṣu |