Declension table of ?sadṛśakṣama

Deva

MasculineSingularDualPlural
Nominativesadṛśakṣamaḥ sadṛśakṣamau sadṛśakṣamāḥ
Vocativesadṛśakṣama sadṛśakṣamau sadṛśakṣamāḥ
Accusativesadṛśakṣamam sadṛśakṣamau sadṛśakṣamān
Instrumentalsadṛśakṣameṇa sadṛśakṣamābhyām sadṛśakṣamaiḥ sadṛśakṣamebhiḥ
Dativesadṛśakṣamāya sadṛśakṣamābhyām sadṛśakṣamebhyaḥ
Ablativesadṛśakṣamāt sadṛśakṣamābhyām sadṛśakṣamebhyaḥ
Genitivesadṛśakṣamasya sadṛśakṣamayoḥ sadṛśakṣamāṇām
Locativesadṛśakṣame sadṛśakṣamayoḥ sadṛśakṣameṣu

Compound sadṛśakṣama -

Adverb -sadṛśakṣamam -sadṛśakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria