Declension table of ?sabhāsthāṇuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sabhāsthāṇuḥ | sabhāsthāṇū | sabhāsthāṇavaḥ |
Vocative | sabhāsthāṇo | sabhāsthāṇū | sabhāsthāṇavaḥ |
Accusative | sabhāsthāṇum | sabhāsthāṇū | sabhāsthāṇūn |
Instrumental | sabhāsthāṇunā | sabhāsthāṇubhyām | sabhāsthāṇubhiḥ |
Dative | sabhāsthāṇave | sabhāsthāṇubhyām | sabhāsthāṇubhyaḥ |
Ablative | sabhāsthāṇoḥ | sabhāsthāṇubhyām | sabhāsthāṇubhyaḥ |
Genitive | sabhāsthāṇoḥ | sabhāsthāṇvoḥ | sabhāsthāṇūnām |
Locative | sabhāsthāṇau | sabhāsthāṇvoḥ | sabhāsthāṇuṣu |