Declension table of ?sāraṇasundaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāraṇasundaraḥ | sāraṇasundarau | sāraṇasundarāḥ |
Vocative | sāraṇasundara | sāraṇasundarau | sāraṇasundarāḥ |
Accusative | sāraṇasundaram | sāraṇasundarau | sāraṇasundarān |
Instrumental | sāraṇasundareṇa | sāraṇasundarābhyām | sāraṇasundaraiḥ sāraṇasundarebhiḥ |
Dative | sāraṇasundarāya | sāraṇasundarābhyām | sāraṇasundarebhyaḥ |
Ablative | sāraṇasundarāt | sāraṇasundarābhyām | sāraṇasundarebhyaḥ |
Genitive | sāraṇasundarasya | sāraṇasundarayoḥ | sāraṇasundarāṇām |
Locative | sāraṇasundare | sāraṇasundarayoḥ | sāraṇasundareṣu |