Declension table of ?sāgama

Deva

MasculineSingularDualPlural
Nominativesāgamaḥ sāgamau sāgamāḥ
Vocativesāgama sāgamau sāgamāḥ
Accusativesāgamam sāgamau sāgamān
Instrumentalsāgamena sāgamābhyām sāgamaiḥ sāgamebhiḥ
Dativesāgamāya sāgamābhyām sāgamebhyaḥ
Ablativesāgamāt sāgamābhyām sāgamebhyaḥ
Genitivesāgamasya sāgamayoḥ sāgamānām
Locativesāgame sāgamayoḥ sāgameṣu

Compound sāgama -

Adverb -sāgamam -sāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria