Declension table of ?santāḍya

Deva

MasculineSingularDualPlural
Nominativesantāḍyaḥ santāḍyau santāḍyāḥ
Vocativesantāḍya santāḍyau santāḍyāḥ
Accusativesantāḍyam santāḍyau santāḍyān
Instrumentalsantāḍyena santāḍyābhyām santāḍyaiḥ santāḍyebhiḥ
Dativesantāḍyāya santāḍyābhyām santāḍyebhyaḥ
Ablativesantāḍyāt santāḍyābhyām santāḍyebhyaḥ
Genitivesantāḍyasya santāḍyayoḥ santāḍyānām
Locativesantāḍye santāḍyayoḥ santāḍyeṣu

Compound santāḍya -

Adverb -santāḍyam -santāḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria