Declension table of ?saṃsnātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saṃsnātaḥ | saṃsnātau | saṃsnātāḥ |
Vocative | saṃsnāta | saṃsnātau | saṃsnātāḥ |
Accusative | saṃsnātam | saṃsnātau | saṃsnātān |
Instrumental | saṃsnātena | saṃsnātābhyām | saṃsnātaiḥ saṃsnātebhiḥ |
Dative | saṃsnātāya | saṃsnātābhyām | saṃsnātebhyaḥ |
Ablative | saṃsnātāt | saṃsnātābhyām | saṃsnātebhyaḥ |
Genitive | saṃsnātasya | saṃsnātayoḥ | saṃsnātānām |
Locative | saṃsnāte | saṃsnātayoḥ | saṃsnāteṣu |