Declension table of ?sannidhātṛ

Deva

MasculineSingularDualPlural
Nominativesannidhātā sannidhātārau sannidhātāraḥ
Vocativesannidhātaḥ sannidhātārau sannidhātāraḥ
Accusativesannidhātāram sannidhātārau sannidhātṝn
Instrumentalsannidhātrā sannidhātṛbhyām sannidhātṛbhiḥ
Dativesannidhātre sannidhātṛbhyām sannidhātṛbhyaḥ
Ablativesannidhātuḥ sannidhātṛbhyām sannidhātṛbhyaḥ
Genitivesannidhātuḥ sannidhātroḥ sannidhātṝṇām
Locativesannidhātari sannidhātroḥ sannidhātṛṣu

Compound sannidhātṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria