Declension table of ?sañjñādhikāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sañjñādhikāraḥ | sañjñādhikārau | sañjñādhikārāḥ |
Vocative | sañjñādhikāra | sañjñādhikārau | sañjñādhikārāḥ |
Accusative | sañjñādhikāram | sañjñādhikārau | sañjñādhikārān |
Instrumental | sañjñādhikāreṇa | sañjñādhikārābhyām | sañjñādhikāraiḥ sañjñādhikārebhiḥ |
Dative | sañjñādhikārāya | sañjñādhikārābhyām | sañjñādhikārebhyaḥ |
Ablative | sañjñādhikārāt | sañjñādhikārābhyām | sañjñādhikārebhyaḥ |
Genitive | sañjñādhikārasya | sañjñādhikārayoḥ | sañjñādhikārāṇām |
Locative | sañjñādhikāre | sañjñādhikārayoḥ | sañjñādhikāreṣu |