Declension table of ?sañjātavepathuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sañjātavepathuḥ | sañjātavepathū | sañjātavepathavaḥ |
Vocative | sañjātavepatho | sañjātavepathū | sañjātavepathavaḥ |
Accusative | sañjātavepathum | sañjātavepathū | sañjātavepathūn |
Instrumental | sañjātavepathunā | sañjātavepathubhyām | sañjātavepathubhiḥ |
Dative | sañjātavepathave | sañjātavepathubhyām | sañjātavepathubhyaḥ |
Ablative | sañjātavepathoḥ | sañjātavepathubhyām | sañjātavepathubhyaḥ |
Genitive | sañjātavepathoḥ | sañjātavepathvoḥ | sañjātavepathūnām |
Locative | sañjātavepathau | sañjātavepathvoḥ | sañjātavepathuṣu |