Declension table of saṃhiteṣuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saṃhiteṣuḥ | saṃhiteṣū | saṃhiteṣavaḥ |
Vocative | saṃhiteṣo | saṃhiteṣū | saṃhiteṣavaḥ |
Accusative | saṃhiteṣum | saṃhiteṣū | saṃhiteṣūn |
Instrumental | saṃhiteṣuṇā | saṃhiteṣubhyām | saṃhiteṣubhiḥ |
Dative | saṃhiteṣave | saṃhiteṣubhyām | saṃhiteṣubhyaḥ |
Ablative | saṃhiteṣoḥ | saṃhiteṣubhyām | saṃhiteṣubhyaḥ |
Genitive | saṃhiteṣoḥ | saṃhiteṣvoḥ | saṃhiteṣūṇām |
Locative | saṃhiteṣau | saṃhiteṣvoḥ | saṃhiteṣuṣu |