Declension table of ?saṃhitāskandhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saṃhitāskandhaḥ | saṃhitāskandhau | saṃhitāskandhāḥ |
Vocative | saṃhitāskandha | saṃhitāskandhau | saṃhitāskandhāḥ |
Accusative | saṃhitāskandham | saṃhitāskandhau | saṃhitāskandhān |
Instrumental | saṃhitāskandhena | saṃhitāskandhābhyām | saṃhitāskandhaiḥ saṃhitāskandhebhiḥ |
Dative | saṃhitāskandhāya | saṃhitāskandhābhyām | saṃhitāskandhebhyaḥ |
Ablative | saṃhitāskandhāt | saṃhitāskandhābhyām | saṃhitāskandhebhyaḥ |
Genitive | saṃhitāskandhasya | saṃhitāskandhayoḥ | saṃhitāskandhānām |
Locative | saṃhitāskandhe | saṃhitāskandhayoḥ | saṃhitāskandheṣu |