Declension table of ?saṃhatiśalinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saṃhatiśalī | saṃhatiśalinau | saṃhatiśalinaḥ |
Vocative | saṃhatiśalin | saṃhatiśalinau | saṃhatiśalinaḥ |
Accusative | saṃhatiśalinam | saṃhatiśalinau | saṃhatiśalinaḥ |
Instrumental | saṃhatiśalinā | saṃhatiśalibhyām | saṃhatiśalibhiḥ |
Dative | saṃhatiśaline | saṃhatiśalibhyām | saṃhatiśalibhyaḥ |
Ablative | saṃhatiśalinaḥ | saṃhatiśalibhyām | saṃhatiśalibhyaḥ |
Genitive | saṃhatiśalinaḥ | saṃhatiśalinoḥ | saṃhatiśalinām |
Locative | saṃhatiśalini | saṃhatiśalinoḥ | saṃhatiśaliṣu |