Declension table of ?saṃhanuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saṃhanuḥ | saṃhanū | saṃhanavaḥ |
Vocative | saṃhano | saṃhanū | saṃhanavaḥ |
Accusative | saṃhanum | saṃhanū | saṃhanūn |
Instrumental | saṃhanunā | saṃhanubhyām | saṃhanubhiḥ |
Dative | saṃhanave | saṃhanubhyām | saṃhanubhyaḥ |
Ablative | saṃhanoḥ | saṃhanubhyām | saṃhanubhyaḥ |
Genitive | saṃhanoḥ | saṃhanvoḥ | saṃhanūnām |
Locative | saṃhanau | saṃhanvoḥ | saṃhanuṣu |