Declension table of ?saṃhantṛ

Deva

MasculineSingularDualPlural
Nominativesaṃhantā saṃhantārau saṃhantāraḥ
Vocativesaṃhantaḥ saṃhantārau saṃhantāraḥ
Accusativesaṃhantāram saṃhantārau saṃhantṝn
Instrumentalsaṃhantrā saṃhantṛbhyām saṃhantṛbhiḥ
Dativesaṃhantre saṃhantṛbhyām saṃhantṛbhyaḥ
Ablativesaṃhantuḥ saṃhantṛbhyām saṃhantṛbhyaḥ
Genitivesaṃhantuḥ saṃhantroḥ saṃhantṝṇām
Locativesaṃhantari saṃhantroḥ saṃhantṛṣu

Compound saṃhantṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria