Declension table of ?saṃhṛṣṭavadanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saṃhṛṣṭavadanaḥ | saṃhṛṣṭavadanau | saṃhṛṣṭavadanāḥ |
Vocative | saṃhṛṣṭavadana | saṃhṛṣṭavadanau | saṃhṛṣṭavadanāḥ |
Accusative | saṃhṛṣṭavadanam | saṃhṛṣṭavadanau | saṃhṛṣṭavadanān |
Instrumental | saṃhṛṣṭavadanena | saṃhṛṣṭavadanābhyām | saṃhṛṣṭavadanaiḥ saṃhṛṣṭavadanebhiḥ |
Dative | saṃhṛṣṭavadanāya | saṃhṛṣṭavadanābhyām | saṃhṛṣṭavadanebhyaḥ |
Ablative | saṃhṛṣṭavadanāt | saṃhṛṣṭavadanābhyām | saṃhṛṣṭavadanebhyaḥ |
Genitive | saṃhṛṣṭavadanasya | saṃhṛṣṭavadanayoḥ | saṃhṛṣṭavadanānām |
Locative | saṃhṛṣṭavadane | saṃhṛṣṭavadanayoḥ | saṃhṛṣṭavadaneṣu |