Declension table of ?saṅgṛbhītṛ

Deva

MasculineSingularDualPlural
Nominativesaṅgṛbhītā saṅgṛbhītārau saṅgṛbhītāraḥ
Vocativesaṅgṛbhītaḥ saṅgṛbhītārau saṅgṛbhītāraḥ
Accusativesaṅgṛbhītāram saṅgṛbhītārau saṅgṛbhītṝn
Instrumentalsaṅgṛbhītrā saṅgṛbhītṛbhyām saṅgṛbhītṛbhiḥ
Dativesaṅgṛbhītre saṅgṛbhītṛbhyām saṅgṛbhītṛbhyaḥ
Ablativesaṅgṛbhītuḥ saṅgṛbhītṛbhyām saṅgṛbhītṛbhyaḥ
Genitivesaṅgṛbhītuḥ saṅgṛbhītroḥ saṅgṛbhītṝṇām
Locativesaṅgṛbhītari saṅgṛbhītroḥ saṅgṛbhītṛṣu

Compound saṅgṛbhītṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria