Declension table of ?saṇṭaṅkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saṇṭaṅkaḥ | saṇṭaṅkau | saṇṭaṅkāḥ |
Vocative | saṇṭaṅka | saṇṭaṅkau | saṇṭaṅkāḥ |
Accusative | saṇṭaṅkam | saṇṭaṅkau | saṇṭaṅkān |
Instrumental | saṇṭaṅkena | saṇṭaṅkābhyām | saṇṭaṅkaiḥ saṇṭaṅkebhiḥ |
Dative | saṇṭaṅkāya | saṇṭaṅkābhyām | saṇṭaṅkebhyaḥ |
Ablative | saṇṭaṅkāt | saṇṭaṅkābhyām | saṇṭaṅkebhyaḥ |
Genitive | saṇṭaṅkasya | saṇṭaṅkayoḥ | saṇṭaṅkānām |
Locative | saṇṭaṅke | saṇṭaṅkayoḥ | saṇṭaṅkeṣu |