Declension table of ?rūkṣasvāduphalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rūkṣasvāduphalaḥ | rūkṣasvāduphalau | rūkṣasvāduphalāḥ |
Vocative | rūkṣasvāduphala | rūkṣasvāduphalau | rūkṣasvāduphalāḥ |
Accusative | rūkṣasvāduphalam | rūkṣasvāduphalau | rūkṣasvāduphalān |
Instrumental | rūkṣasvāduphalena | rūkṣasvāduphalābhyām | rūkṣasvāduphalaiḥ rūkṣasvāduphalebhiḥ |
Dative | rūkṣasvāduphalāya | rūkṣasvāduphalābhyām | rūkṣasvāduphalebhyaḥ |
Ablative | rūkṣasvāduphalāt | rūkṣasvāduphalābhyām | rūkṣasvāduphalebhyaḥ |
Genitive | rūkṣasvāduphalasya | rūkṣasvāduphalayoḥ | rūkṣasvāduphalānām |
Locative | rūkṣasvāduphale | rūkṣasvāduphalayoḥ | rūkṣasvāduphaleṣu |