Declension table of ?rūkṣaniṣṭhuravāda

Deva

MasculineSingularDualPlural
Nominativerūkṣaniṣṭhuravādaḥ rūkṣaniṣṭhuravādau rūkṣaniṣṭhuravādāḥ
Vocativerūkṣaniṣṭhuravāda rūkṣaniṣṭhuravādau rūkṣaniṣṭhuravādāḥ
Accusativerūkṣaniṣṭhuravādam rūkṣaniṣṭhuravādau rūkṣaniṣṭhuravādān
Instrumentalrūkṣaniṣṭhuravādena rūkṣaniṣṭhuravādābhyām rūkṣaniṣṭhuravādaiḥ rūkṣaniṣṭhuravādebhiḥ
Dativerūkṣaniṣṭhuravādāya rūkṣaniṣṭhuravādābhyām rūkṣaniṣṭhuravādebhyaḥ
Ablativerūkṣaniṣṭhuravādāt rūkṣaniṣṭhuravādābhyām rūkṣaniṣṭhuravādebhyaḥ
Genitiverūkṣaniṣṭhuravādasya rūkṣaniṣṭhuravādayoḥ rūkṣaniṣṭhuravādānām
Locativerūkṣaniṣṭhuravāde rūkṣaniṣṭhuravādayoḥ rūkṣaniṣṭhuravādeṣu

Compound rūkṣaniṣṭhuravāda -

Adverb -rūkṣaniṣṭhuravādam -rūkṣaniṣṭhuravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria