Declension table of ?rūkṣaniṣṭhuravādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rūkṣaniṣṭhuravādaḥ | rūkṣaniṣṭhuravādau | rūkṣaniṣṭhuravādāḥ |
Vocative | rūkṣaniṣṭhuravāda | rūkṣaniṣṭhuravādau | rūkṣaniṣṭhuravādāḥ |
Accusative | rūkṣaniṣṭhuravādam | rūkṣaniṣṭhuravādau | rūkṣaniṣṭhuravādān |
Instrumental | rūkṣaniṣṭhuravādena | rūkṣaniṣṭhuravādābhyām | rūkṣaniṣṭhuravādaiḥ rūkṣaniṣṭhuravādebhiḥ |
Dative | rūkṣaniṣṭhuravādāya | rūkṣaniṣṭhuravādābhyām | rūkṣaniṣṭhuravādebhyaḥ |
Ablative | rūkṣaniṣṭhuravādāt | rūkṣaniṣṭhuravādābhyām | rūkṣaniṣṭhuravādebhyaḥ |
Genitive | rūkṣaniṣṭhuravādasya | rūkṣaniṣṭhuravādayoḥ | rūkṣaniṣṭhuravādānām |
Locative | rūkṣaniṣṭhuravāde | rūkṣaniṣṭhuravādayoḥ | rūkṣaniṣṭhuravādeṣu |