Declension table of ?rūkṣagandhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rūkṣagandhaḥ | rūkṣagandhau | rūkṣagandhāḥ |
Vocative | rūkṣagandha | rūkṣagandhau | rūkṣagandhāḥ |
Accusative | rūkṣagandham | rūkṣagandhau | rūkṣagandhān |
Instrumental | rūkṣagandhena | rūkṣagandhābhyām | rūkṣagandhaiḥ rūkṣagandhebhiḥ |
Dative | rūkṣagandhāya | rūkṣagandhābhyām | rūkṣagandhebhyaḥ |
Ablative | rūkṣagandhāt | rūkṣagandhābhyām | rūkṣagandhebhyaḥ |
Genitive | rūkṣagandhasya | rūkṣagandhayoḥ | rūkṣagandhānām |
Locative | rūkṣagandhe | rūkṣagandhayoḥ | rūkṣagandheṣu |