Declension table of ?rūṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rūṣitaḥ | rūṣitau | rūṣitāḥ |
Vocative | rūṣita | rūṣitau | rūṣitāḥ |
Accusative | rūṣitam | rūṣitau | rūṣitān |
Instrumental | rūṣitena | rūṣitābhyām | rūṣitaiḥ rūṣitebhiḥ |
Dative | rūṣitāya | rūṣitābhyām | rūṣitebhyaḥ |
Ablative | rūṣitāt | rūṣitābhyām | rūṣitebhyaḥ |
Genitive | rūṣitasya | rūṣitayoḥ | rūṣitānām |
Locative | rūṣite | rūṣitayoḥ | rūṣiteṣu |