Declension table of ?rudrapāṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rudrapāṭhaḥ | rudrapāṭhau | rudrapāṭhāḥ |
Vocative | rudrapāṭha | rudrapāṭhau | rudrapāṭhāḥ |
Accusative | rudrapāṭham | rudrapāṭhau | rudrapāṭhān |
Instrumental | rudrapāṭhena | rudrapāṭhābhyām | rudrapāṭhaiḥ rudrapāṭhebhiḥ |
Dative | rudrapāṭhāya | rudrapāṭhābhyām | rudrapāṭhebhyaḥ |
Ablative | rudrapāṭhāt | rudrapāṭhābhyām | rudrapāṭhebhyaḥ |
Genitive | rudrapāṭhasya | rudrapāṭhayoḥ | rudrapāṭhānām |
Locative | rudrapāṭhe | rudrapāṭhayoḥ | rudrapāṭheṣu |