Declension table of ?rohiṇīṣeṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rohiṇīṣeṇaḥ | rohiṇīṣeṇau | rohiṇīṣeṇāḥ |
Vocative | rohiṇīṣeṇa | rohiṇīṣeṇau | rohiṇīṣeṇāḥ |
Accusative | rohiṇīṣeṇam | rohiṇīṣeṇau | rohiṇīṣeṇān |
Instrumental | rohiṇīṣeṇena | rohiṇīṣeṇābhyām | rohiṇīṣeṇaiḥ rohiṇīṣeṇebhiḥ |
Dative | rohiṇīṣeṇāya | rohiṇīṣeṇābhyām | rohiṇīṣeṇebhyaḥ |
Ablative | rohiṇīṣeṇāt | rohiṇīṣeṇābhyām | rohiṇīṣeṇebhyaḥ |
Genitive | rohiṇīṣeṇasya | rohiṇīṣeṇayoḥ | rohiṇīṣeṇānām |
Locative | rohiṇīṣeṇe | rohiṇīṣeṇayoḥ | rohiṇīṣeṇeṣu |