Declension table of ?rogopaśamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rogopaśamaḥ | rogopaśamau | rogopaśamāḥ |
Vocative | rogopaśama | rogopaśamau | rogopaśamāḥ |
Accusative | rogopaśamam | rogopaśamau | rogopaśamān |
Instrumental | rogopaśamena | rogopaśamābhyām | rogopaśamaiḥ rogopaśamebhiḥ |
Dative | rogopaśamāya | rogopaśamābhyām | rogopaśamebhyaḥ |
Ablative | rogopaśamāt | rogopaśamābhyām | rogopaśamebhyaḥ |
Genitive | rogopaśamasya | rogopaśamayoḥ | rogopaśamānām |
Locative | rogopaśame | rogopaśamayoḥ | rogopaśameṣu |