Declension table of ?revatīśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | revatīśaḥ | revatīśau | revatīśāḥ |
Vocative | revatīśa | revatīśau | revatīśāḥ |
Accusative | revatīśam | revatīśau | revatīśān |
Instrumental | revatīśena | revatīśābhyām | revatīśaiḥ revatīśebhiḥ |
Dative | revatīśāya | revatīśābhyām | revatīśebhyaḥ |
Ablative | revatīśāt | revatīśābhyām | revatīśebhyaḥ |
Genitive | revatīśasya | revatīśayoḥ | revatīśānām |
Locative | revatīśe | revatīśayoḥ | revatīśeṣu |