Declension table of ?revatīśa

Deva

MasculineSingularDualPlural
Nominativerevatīśaḥ revatīśau revatīśāḥ
Vocativerevatīśa revatīśau revatīśāḥ
Accusativerevatīśam revatīśau revatīśān
Instrumentalrevatīśena revatīśābhyām revatīśaiḥ revatīśebhiḥ
Dativerevatīśāya revatīśābhyām revatīśebhyaḥ
Ablativerevatīśāt revatīśābhyām revatīśebhyaḥ
Genitiverevatīśasya revatīśayoḥ revatīśānām
Locativerevatīśe revatīśayoḥ revatīśeṣu

Compound revatīśa -

Adverb -revatīśam -revatīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria