Declension table of ?revatībhava

Deva

MasculineSingularDualPlural
Nominativerevatībhavaḥ revatībhavau revatībhavāḥ
Vocativerevatībhava revatībhavau revatībhavāḥ
Accusativerevatībhavam revatībhavau revatībhavān
Instrumentalrevatībhavena revatībhavābhyām revatībhavaiḥ revatībhavebhiḥ
Dativerevatībhavāya revatībhavābhyām revatībhavebhyaḥ
Ablativerevatībhavāt revatībhavābhyām revatībhavebhyaḥ
Genitiverevatībhavasya revatībhavayoḥ revatībhavānām
Locativerevatībhave revatībhavayoḥ revatībhaveṣu

Compound revatībhava -

Adverb -revatībhavam -revatībhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria