Declension table of ?ratnadīpaviśvaprakāśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ratnadīpaviśvaprakāśaḥ | ratnadīpaviśvaprakāśau | ratnadīpaviśvaprakāśāḥ |
Vocative | ratnadīpaviśvaprakāśa | ratnadīpaviśvaprakāśau | ratnadīpaviśvaprakāśāḥ |
Accusative | ratnadīpaviśvaprakāśam | ratnadīpaviśvaprakāśau | ratnadīpaviśvaprakāśān |
Instrumental | ratnadīpaviśvaprakāśena | ratnadīpaviśvaprakāśābhyām | ratnadīpaviśvaprakāśaiḥ ratnadīpaviśvaprakāśebhiḥ |
Dative | ratnadīpaviśvaprakāśāya | ratnadīpaviśvaprakāśābhyām | ratnadīpaviśvaprakāśebhyaḥ |
Ablative | ratnadīpaviśvaprakāśāt | ratnadīpaviśvaprakāśābhyām | ratnadīpaviśvaprakāśebhyaḥ |
Genitive | ratnadīpaviśvaprakāśasya | ratnadīpaviśvaprakāśayoḥ | ratnadīpaviśvaprakāśānām |
Locative | ratnadīpaviśvaprakāśe | ratnadīpaviśvaprakāśayoḥ | ratnadīpaviśvaprakāśeṣu |