Declension table of ?ratnadīpaviśvaprakāśa

Deva

MasculineSingularDualPlural
Nominativeratnadīpaviśvaprakāśaḥ ratnadīpaviśvaprakāśau ratnadīpaviśvaprakāśāḥ
Vocativeratnadīpaviśvaprakāśa ratnadīpaviśvaprakāśau ratnadīpaviśvaprakāśāḥ
Accusativeratnadīpaviśvaprakāśam ratnadīpaviśvaprakāśau ratnadīpaviśvaprakāśān
Instrumentalratnadīpaviśvaprakāśena ratnadīpaviśvaprakāśābhyām ratnadīpaviśvaprakāśaiḥ ratnadīpaviśvaprakāśebhiḥ
Dativeratnadīpaviśvaprakāśāya ratnadīpaviśvaprakāśābhyām ratnadīpaviśvaprakāśebhyaḥ
Ablativeratnadīpaviśvaprakāśāt ratnadīpaviśvaprakāśābhyām ratnadīpaviśvaprakāśebhyaḥ
Genitiveratnadīpaviśvaprakāśasya ratnadīpaviśvaprakāśayoḥ ratnadīpaviśvaprakāśānām
Locativeratnadīpaviśvaprakāśe ratnadīpaviśvaprakāśayoḥ ratnadīpaviśvaprakāśeṣu

Compound ratnadīpaviśvaprakāśa -

Adverb -ratnadīpaviśvaprakāśam -ratnadīpaviśvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria