Declension table of ?rathantaravarṇa

Deva

MasculineSingularDualPlural
Nominativerathantaravarṇaḥ rathantaravarṇau rathantaravarṇāḥ
Vocativerathantaravarṇa rathantaravarṇau rathantaravarṇāḥ
Accusativerathantaravarṇam rathantaravarṇau rathantaravarṇān
Instrumentalrathantaravarṇena rathantaravarṇābhyām rathantaravarṇaiḥ rathantaravarṇebhiḥ
Dativerathantaravarṇāya rathantaravarṇābhyām rathantaravarṇebhyaḥ
Ablativerathantaravarṇāt rathantaravarṇābhyām rathantaravarṇebhyaḥ
Genitiverathantaravarṇasya rathantaravarṇayoḥ rathantaravarṇānām
Locativerathantaravarṇe rathantaravarṇayoḥ rathantaravarṇeṣu

Compound rathantaravarṇa -

Adverb -rathantaravarṇam -rathantaravarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria