Declension table of ?ramitaṅgamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ramitaṅgamaḥ | ramitaṅgamau | ramitaṅgamāḥ |
Vocative | ramitaṅgama | ramitaṅgamau | ramitaṅgamāḥ |
Accusative | ramitaṅgamam | ramitaṅgamau | ramitaṅgamān |
Instrumental | ramitaṅgamena | ramitaṅgamābhyām | ramitaṅgamaiḥ ramitaṅgamebhiḥ |
Dative | ramitaṅgamāya | ramitaṅgamābhyām | ramitaṅgamebhyaḥ |
Ablative | ramitaṅgamāt | ramitaṅgamābhyām | ramitaṅgamebhyaḥ |
Genitive | ramitaṅgamasya | ramitaṅgamayoḥ | ramitaṅgamānām |
Locative | ramitaṅgame | ramitaṅgamayoḥ | ramitaṅgameṣu |