Declension table of ?ramāveṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ramāveṣṭaḥ | ramāveṣṭau | ramāveṣṭāḥ |
Vocative | ramāveṣṭa | ramāveṣṭau | ramāveṣṭāḥ |
Accusative | ramāveṣṭam | ramāveṣṭau | ramāveṣṭān |
Instrumental | ramāveṣṭena | ramāveṣṭābhyām | ramāveṣṭaiḥ ramāveṣṭebhiḥ |
Dative | ramāveṣṭāya | ramāveṣṭābhyām | ramāveṣṭebhyaḥ |
Ablative | ramāveṣṭāt | ramāveṣṭābhyām | ramāveṣṭebhyaḥ |
Genitive | ramāveṣṭasya | ramāveṣṭayoḥ | ramāveṣṭānām |
Locative | ramāveṣṭe | ramāveṣṭayoḥ | ramāveṣṭeṣu |