Declension table of ?raktakaṇṭhin

Deva

MasculineSingularDualPlural
Nominativeraktakaṇṭhī raktakaṇṭhinau raktakaṇṭhinaḥ
Vocativeraktakaṇṭhin raktakaṇṭhinau raktakaṇṭhinaḥ
Accusativeraktakaṇṭhinam raktakaṇṭhinau raktakaṇṭhinaḥ
Instrumentalraktakaṇṭhinā raktakaṇṭhibhyām raktakaṇṭhibhiḥ
Dativeraktakaṇṭhine raktakaṇṭhibhyām raktakaṇṭhibhyaḥ
Ablativeraktakaṇṭhinaḥ raktakaṇṭhibhyām raktakaṇṭhibhyaḥ
Genitiveraktakaṇṭhinaḥ raktakaṇṭhinoḥ raktakaṇṭhinām
Locativeraktakaṇṭhini raktakaṇṭhinoḥ raktakaṇṭhiṣu

Compound raktakaṇṭhi -

Adverb -raktakaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria