Declension table of ?raktabhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | raktabhāvaḥ | raktabhāvau | raktabhāvāḥ |
Vocative | raktabhāva | raktabhāvau | raktabhāvāḥ |
Accusative | raktabhāvam | raktabhāvau | raktabhāvān |
Instrumental | raktabhāvena | raktabhāvābhyām | raktabhāvaiḥ raktabhāvebhiḥ |
Dative | raktabhāvāya | raktabhāvābhyām | raktabhāvebhyaḥ |
Ablative | raktabhāvāt | raktabhāvābhyām | raktabhāvebhyaḥ |
Genitive | raktabhāvasya | raktabhāvayoḥ | raktabhāvānām |
Locative | raktabhāve | raktabhāvayoḥ | raktabhāveṣu |