Declension table of ?raktāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | raktāntaḥ | raktāntau | raktāntāḥ |
Vocative | raktānta | raktāntau | raktāntāḥ |
Accusative | raktāntam | raktāntau | raktāntān |
Instrumental | raktāntena | raktāntābhyām | raktāntaiḥ raktāntebhiḥ |
Dative | raktāntāya | raktāntābhyām | raktāntebhyaḥ |
Ablative | raktāntāt | raktāntābhyām | raktāntebhyaḥ |
Genitive | raktāntasya | raktāntayoḥ | raktāntānām |
Locative | raktānte | raktāntayoḥ | raktānteṣu |