Declension table of ?rajastamomaya

Deva

MasculineSingularDualPlural
Nominativerajastamomayaḥ rajastamomayau rajastamomayāḥ
Vocativerajastamomaya rajastamomayau rajastamomayāḥ
Accusativerajastamomayam rajastamomayau rajastamomayān
Instrumentalrajastamomayena rajastamomayābhyām rajastamomayaiḥ rajastamomayebhiḥ
Dativerajastamomayāya rajastamomayābhyām rajastamomayebhyaḥ
Ablativerajastamomayāt rajastamomayābhyām rajastamomayebhyaḥ
Genitiverajastamomayasya rajastamomayayoḥ rajastamomayānām
Locativerajastamomaye rajastamomayayoḥ rajastamomayeṣu

Compound rajastamomaya -

Adverb -rajastamomayam -rajastamomayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria