Declension table of ?raṅgamaṅgala

Deva

MasculineSingularDualPlural
Nominativeraṅgamaṅgalaḥ raṅgamaṅgalau raṅgamaṅgalāḥ
Vocativeraṅgamaṅgala raṅgamaṅgalau raṅgamaṅgalāḥ
Accusativeraṅgamaṅgalam raṅgamaṅgalau raṅgamaṅgalān
Instrumentalraṅgamaṅgalena raṅgamaṅgalābhyām raṅgamaṅgalaiḥ raṅgamaṅgalebhiḥ
Dativeraṅgamaṅgalāya raṅgamaṅgalābhyām raṅgamaṅgalebhyaḥ
Ablativeraṅgamaṅgalāt raṅgamaṅgalābhyām raṅgamaṅgalebhyaḥ
Genitiveraṅgamaṅgalasya raṅgamaṅgalayoḥ raṅgamaṅgalānām
Locativeraṅgamaṅgale raṅgamaṅgalayoḥ raṅgamaṅgaleṣu

Compound raṅgamaṅgala -

Adverb -raṅgamaṅgalam -raṅgamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria