Declension table of ?raṅgamaṅgalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṅgamaṅgalaḥ | raṅgamaṅgalau | raṅgamaṅgalāḥ |
Vocative | raṅgamaṅgala | raṅgamaṅgalau | raṅgamaṅgalāḥ |
Accusative | raṅgamaṅgalam | raṅgamaṅgalau | raṅgamaṅgalān |
Instrumental | raṅgamaṅgalena | raṅgamaṅgalābhyām | raṅgamaṅgalaiḥ raṅgamaṅgalebhiḥ |
Dative | raṅgamaṅgalāya | raṅgamaṅgalābhyām | raṅgamaṅgalebhyaḥ |
Ablative | raṅgamaṅgalāt | raṅgamaṅgalābhyām | raṅgamaṅgalebhyaḥ |
Genitive | raṅgamaṅgalasya | raṅgamaṅgalayoḥ | raṅgamaṅgalānām |
Locative | raṅgamaṅgale | raṅgamaṅgalayoḥ | raṅgamaṅgaleṣu |