Declension table of ?rāyaspoṣadāvanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāyaspoṣadāvā | rāyaspoṣadāvānau | rāyaspoṣadāvānaḥ |
Vocative | rāyaspoṣadāvan | rāyaspoṣadāvānau | rāyaspoṣadāvānaḥ |
Accusative | rāyaspoṣadāvānam | rāyaspoṣadāvānau | rāyaspoṣadāvnaḥ |
Instrumental | rāyaspoṣadāvnā | rāyaspoṣadāvabhyām | rāyaspoṣadāvabhiḥ |
Dative | rāyaspoṣadāvne | rāyaspoṣadāvabhyām | rāyaspoṣadāvabhyaḥ |
Ablative | rāyaspoṣadāvnaḥ | rāyaspoṣadāvabhyām | rāyaspoṣadāvabhyaḥ |
Genitive | rāyaspoṣadāvnaḥ | rāyaspoṣadāvnoḥ | rāyaspoṣadāvnām |
Locative | rāyaspoṣadāvni rāyaspoṣadāvani | rāyaspoṣadāvnoḥ | rāyaspoṣadāvasu |